B 269-21 Puṣkaraprādurbhāva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 269/21
Title: Puṣkaraprādurbhāva
Dimensions: 31 x 12 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1181
Remarks:


Reel No. B 269-21 Inventory No. 56504

Reel No.: B 269/21

Title Puṣkaraprādurbhāva

Remarks with comments; assigned to the Mahābhāratakhilaparva; Harivaṃśapurāṇa.

Commentator Viśveśvara

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 31.0 x 12.0 cm

Folios 8

Lines per Folio 11–13

Foliation figures in the both-hand margin and  Marginal Title: puºº Ṭīºº is in the left-hand margine of the verso

Place of Deposit NAK

Accession No. 1/1181

Manuscript Features

Excerpts

Beginning

[Tīkā]

|| śrīgaṇeśāya namaḥ || ||

natvā nārāyaṇāṃ devaṃ vedavyāsaṃ munīn gurun ||

kurvehaṃ puṣkaraprādurbhāvaṭīkāṃ mitakṣaraṃ || 1 ||

bhaviṣyanirupaṇāṃtarapuṣkaraprādurbhāvakathāṃ nirupayitukāmas tad bījabhūtaṃ janamejayapraśnam avatārayati | prabhāvam iti sārddhena | (fol. 1v1–2)

[mūla]

|| janameja uvāca || ||

prabhāvaṃ padmanābhasya svapataḥ sāgarāṃbhasi |

puṣkare vai yathodbhūtā devāḥ sarṣigaṇā[[ḥ]] purā ||

yetad ākhyā hi nikhilaṃ yogaṃ yogavidāṃpate || 1 ||

śṛṇvatas tasya vai kīrttiṃ na tṛptir abhijāyate || 2 || (fol. 1v6–7)

End

[mūla]

na draṣṭā na ca vaimātā na jñātā naiva pārśvataḥ ||

nasmavijñāyate kiṃcid ṛatedaṃ devamīśvaraṃ || 22 ||

nabhaḥ kṣitiṃ pavanam atha prakāśayan

prajāpatiṃ bhuvanacaraṃ sureśvaraṃ ||

pitāmahaṃ śrutinilayaṃ mahāmuniṃ

saśśāsabhūḥ śayanam arocayat prabhuḥ || 23 || (fol. 8v7–9)

[Tīkā]

agrimasṛṣṭiṃ kartuṃ brahmāṇam anuśīṣṭavān ity arthaḥ |

evaṃ sṛṣṭīṃ vidhāya bhūḥ eka eva san pralaye svātmane śayanam arocayat  || 23 || (fol. 8v11–12)

Colophon

iti harivaṃśe puṣkaraprādurbhāve tṛtīyodhyāyaḥ || 194 || (fol. 8v9)

iti śrī[ma]dviśveśvaraviracitāyāṃ puṣkaraprādurbhāvaṭīkāyāṃ tṛtīyodhyāyaḥ || 3 ||

(fol. 8v13)

Microfilm Details

Reel No.:B 269/21

Date of Filming 28-04-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-04-2004

Bibliography